B 367-2 Grahāriṣṭavidhāna
Manuscript culture infobox
Filmed in: B 367/2
Title: (Śāntisāra)Gurupūjā
Dimensions: 22.6 x 10.8 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1790
Remarks: AN?
Reel No. B 367/2
Inventory No. 43408–43409
Title Grahāriṣṭavidhāna
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 22.6 x 10. 8 cm
Binding Hole(s)
Folios 5
Lines per Page 12–13
Foliation figures on the verso, in the left hand margin under the abbreviation navagrahasnāna
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/1790
Manuscript Features
There are three chapters in the manuscript: 1. grahāriṣṭaśamanavidhāna 2. gurūpūjāvidhāna 3. guruśāṃti
Excerpts
Beginning
|| adhunā grahāriṣṭaśanamāmi vakṣye ||
tatra smūrttena rarci(!)tena racite dṛḍhe gehottame animitte sati yadāriṣṭāni jāyaṃte
tāni vakṣye || tathā hi ||
akasmād dṛśyate gehe chatrātriṃ bratatiṃ taruṃ ||
śaraghāpaṭhalaṃ sarpanirgamaḥ sadyanomukhāt ||
tailapāyi mahāgodhāśaraṭāś ca pipīlikāḥ ||
vṛścikāmatkuṇādaṃśā tathā viṣamamakṣipāḥ(!) || (fol. 1r1–4)
End
bibudhārttiharāciṃtya devācāryaṃ namo [ʼ]stu te |
homaṃ ghṛtatilaiḥ kuryād gurunāmnā ca maṃtravit | 6 ||
samidhauśvathakaṃ caiva kutvā ⟨m⟩ aṣṭottaraṃ śataṃ |
hotavyā madhusarpibhyāṃ dadhnā caiva ghṛtena ca | 7 ||
samithośvatthasya viṣāmasthe gurau kāryā mahāśāṃtir ivaṃ nṛbhiḥ
samidaṣṭāviśatir vā | 8 | (fol. 4v7–11)
«Sub-Colophon:»
iti śrībhaviṣyottaroktaṃ grahāriṣṭaśamanavidhānaṃ || (exp. 3t7–8)
«Sub-Colophon:»
śāṃtisāre gūrupūjāvidhānaṃ samāptaṃ (exp. 6b12)
Colophon
iti śāṃtisāre guruśāṃtiḥ || (fol. 4v11)
Microfilm Details
Reel No. B 367/2
Date of Filming 15-11-1970
Exposures 8
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 00-00-2011
Bibliography