B 367-2 Grahāriṣṭavidhāna

Manuscript culture infobox

Filmed in: B 367/2
Title: (Śāntisāra)Gurupūjā
Dimensions: 22.6 x 10.8 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1790
Remarks: AN?


Reel No. B 367/2

Inventory No. 43408–43409

Title Grahāriṣṭavidhāna

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.6 x 10. 8 cm

Binding Hole(s)

Folios 5

Lines per Page 12–13

Foliation figures on the verso, in the left hand margin under the abbreviation navagrahasnāna

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/1790


Manuscript Features

There are three chapters in the manuscript: 1. grahāriṣṭaśamanavidhāna 2. gurūpūjāvidhāna 3. guruśāṃti


Excerpts

Beginning

|| adhunā grahāriṣṭaśanamāmi vakṣye ||


tatra smūrttena rarci(!)tena racite dṛḍhe gehottame animitte sati yadāriṣṭāni jāyaṃte


tāni vakṣye || tathā hi ||


akasmād dṛśyate gehe chatrātriṃ bratatiṃ taruṃ ||


śaraghāpaṭhalaṃ sarpanirgamaḥ sadyanomukhāt ||


tailapāyi mahāgodhāśaraṭāś ca pipīlikāḥ ||


vṛścikāmatkuṇādaṃśā tathā viṣamamakṣipāḥ(!) || (fol. 1r1–4)


End

bibudhārttiharāciṃtya devācāryaṃ namo [ʼ]stu te |


homaṃ ghṛtatilaiḥ kuryād gurunāmnā ca maṃtravit | 6 ||


samidhauśvathakaṃ caiva kutvā ⟨m⟩ aṣṭottaraṃ śataṃ |


hotavyā madhusarpibhyāṃ dadhnā caiva ghṛtena ca | 7 ||


samithośvatthasya viṣāmasthe gurau kāryā mahāśāṃtir ivaṃ nṛbhiḥ


samidaṣṭāviśatir vā | 8 | (fol. 4v7–11)


«Sub-Colophon:»


iti śrībhaviṣyottaroktaṃ grahāriṣṭaśamanavidhānaṃ || (exp. 3t7–8)


«Sub-Colophon:»


śāṃtisāre gūrupūjāvidhānaṃ samāptaṃ (exp. 6b12)


Colophon

iti śāṃtisāre guruśāṃtiḥ || (fol. 4v11)


Microfilm Details

Reel No. B 367/2

Date of Filming 15-11-1970

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 00-00-2011

Bibliography